Declension table of ?anāśiṣṭa

Deva

NeuterSingularDualPlural
Nominativeanāśiṣṭam anāśiṣṭe anāśiṣṭāni
Vocativeanāśiṣṭa anāśiṣṭe anāśiṣṭāni
Accusativeanāśiṣṭam anāśiṣṭe anāśiṣṭāni
Instrumentalanāśiṣṭena anāśiṣṭābhyām anāśiṣṭaiḥ
Dativeanāśiṣṭāya anāśiṣṭābhyām anāśiṣṭebhyaḥ
Ablativeanāśiṣṭāt anāśiṣṭābhyām anāśiṣṭebhyaḥ
Genitiveanāśiṣṭasya anāśiṣṭayoḥ anāśiṣṭānām
Locativeanāśiṣṭe anāśiṣṭayoḥ anāśiṣṭeṣu

Compound anāśiṣṭa -

Adverb -anāśiṣṭam -anāśiṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria