Declension table of ?anāścarya

Deva

NeuterSingularDualPlural
Nominativeanāścaryam anāścarye anāścaryāṇi
Vocativeanāścarya anāścarye anāścaryāṇi
Accusativeanāścaryam anāścarye anāścaryāṇi
Instrumentalanāścaryeṇa anāścaryābhyām anāścaryaiḥ
Dativeanāścaryāya anāścaryābhyām anāścaryebhyaḥ
Ablativeanāścaryāt anāścaryābhyām anāścaryebhyaḥ
Genitiveanāścaryasya anāścaryayoḥ anāścaryāṇām
Locativeanāścarye anāścaryayoḥ anāścaryeṣu

Compound anāścarya -

Adverb -anāścaryam -anāścaryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria