Declension table of ?anāścarya

Deva

MasculineSingularDualPlural
Nominativeanāścaryaḥ anāścaryau anāścaryāḥ
Vocativeanāścarya anāścaryau anāścaryāḥ
Accusativeanāścaryam anāścaryau anāścaryān
Instrumentalanāścaryeṇa anāścaryābhyām anāścaryaiḥ anāścaryebhiḥ
Dativeanāścaryāya anāścaryābhyām anāścaryebhyaḥ
Ablativeanāścaryāt anāścaryābhyām anāścaryebhyaḥ
Genitiveanāścaryasya anāścaryayoḥ anāścaryāṇām
Locativeanāścarye anāścaryayoḥ anāścaryeṣu

Compound anāścarya -

Adverb -anāścaryam -anāścaryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria