Declension table of ?anāśakāyana

Deva

NeuterSingularDualPlural
Nominativeanāśakāyanam anāśakāyane anāśakāyanāni
Vocativeanāśakāyana anāśakāyane anāśakāyanāni
Accusativeanāśakāyanam anāśakāyane anāśakāyanāni
Instrumentalanāśakāyanena anāśakāyanābhyām anāśakāyanaiḥ
Dativeanāśakāyanāya anāśakāyanābhyām anāśakāyanebhyaḥ
Ablativeanāśakāyanāt anāśakāyanābhyām anāśakāyanebhyaḥ
Genitiveanāśakāyanasya anāśakāyanayoḥ anāśakāyanānām
Locativeanāśakāyane anāśakāyanayoḥ anāśakāyaneṣu

Compound anāśakāyana -

Adverb -anāśakāyanam -anāśakāyanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria