Declension table of ?anāśaka

Deva

NeuterSingularDualPlural
Nominativeanāśakam anāśake anāśakāni
Vocativeanāśaka anāśake anāśakāni
Accusativeanāśakam anāśake anāśakāni
Instrumentalanāśakena anāśakābhyām anāśakaiḥ
Dativeanāśakāya anāśakābhyām anāśakebhyaḥ
Ablativeanāśakāt anāśakābhyām anāśakebhyaḥ
Genitiveanāśakasya anāśakayoḥ anāśakānām
Locativeanāśake anāśakayoḥ anāśakeṣu

Compound anāśaka -

Adverb -anāśakam -anāśakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria