Declension table of anāyuṣya

Deva

NeuterSingularDualPlural
Nominativeanāyuṣyam anāyuṣye anāyuṣyāṇi
Vocativeanāyuṣya anāyuṣye anāyuṣyāṇi
Accusativeanāyuṣyam anāyuṣye anāyuṣyāṇi
Instrumentalanāyuṣyeṇa anāyuṣyābhyām anāyuṣyaiḥ
Dativeanāyuṣyāya anāyuṣyābhyām anāyuṣyebhyaḥ
Ablativeanāyuṣyāt anāyuṣyābhyām anāyuṣyebhyaḥ
Genitiveanāyuṣyasya anāyuṣyayoḥ anāyuṣyāṇām
Locativeanāyuṣye anāyuṣyayoḥ anāyuṣyeṣu

Compound anāyuṣya -

Adverb -anāyuṣyam -anāyuṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria