Declension table of anāyuṣya

Deva

MasculineSingularDualPlural
Nominativeanāyuṣyaḥ anāyuṣyau anāyuṣyāḥ
Vocativeanāyuṣya anāyuṣyau anāyuṣyāḥ
Accusativeanāyuṣyam anāyuṣyau anāyuṣyān
Instrumentalanāyuṣyeṇa anāyuṣyābhyām anāyuṣyaiḥ anāyuṣyebhiḥ
Dativeanāyuṣyāya anāyuṣyābhyām anāyuṣyebhyaḥ
Ablativeanāyuṣyāt anāyuṣyābhyām anāyuṣyebhyaḥ
Genitiveanāyuṣyasya anāyuṣyayoḥ anāyuṣyāṇām
Locativeanāyuṣye anāyuṣyayoḥ anāyuṣyeṣu

Compound anāyuṣya -

Adverb -anāyuṣyam -anāyuṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria