Declension table of ?anāyattavṛtti

Deva

NeuterSingularDualPlural
Nominativeanāyattavṛtti anāyattavṛttinī anāyattavṛttīni
Vocativeanāyattavṛtti anāyattavṛttinī anāyattavṛttīni
Accusativeanāyattavṛtti anāyattavṛttinī anāyattavṛttīni
Instrumentalanāyattavṛttinā anāyattavṛttibhyām anāyattavṛttibhiḥ
Dativeanāyattavṛttine anāyattavṛttibhyām anāyattavṛttibhyaḥ
Ablativeanāyattavṛttinaḥ anāyattavṛttibhyām anāyattavṛttibhyaḥ
Genitiveanāyattavṛttinaḥ anāyattavṛttinoḥ anāyattavṛttīnām
Locativeanāyattavṛttini anāyattavṛttinoḥ anāyattavṛttiṣu

Compound anāyattavṛtti -

Adverb -anāyattavṛtti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria