Declension table of ?anāyāsakṛta

Deva

NeuterSingularDualPlural
Nominativeanāyāsakṛtam anāyāsakṛte anāyāsakṛtāni
Vocativeanāyāsakṛta anāyāsakṛte anāyāsakṛtāni
Accusativeanāyāsakṛtam anāyāsakṛte anāyāsakṛtāni
Instrumentalanāyāsakṛtena anāyāsakṛtābhyām anāyāsakṛtaiḥ
Dativeanāyāsakṛtāya anāyāsakṛtābhyām anāyāsakṛtebhyaḥ
Ablativeanāyāsakṛtāt anāyāsakṛtābhyām anāyāsakṛtebhyaḥ
Genitiveanāyāsakṛtasya anāyāsakṛtayoḥ anāyāsakṛtānām
Locativeanāyāsakṛte anāyāsakṛtayoḥ anāyāsakṛteṣu

Compound anāyāsakṛta -

Adverb -anāyāsakṛtam -anāyāsakṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria