Declension table of ?anāvraska

Deva

MasculineSingularDualPlural
Nominativeanāvraskaḥ anāvraskau anāvraskāḥ
Vocativeanāvraska anāvraskau anāvraskāḥ
Accusativeanāvraskam anāvraskau anāvraskān
Instrumentalanāvraskena anāvraskābhyām anāvraskaiḥ anāvraskebhiḥ
Dativeanāvraskāya anāvraskābhyām anāvraskebhyaḥ
Ablativeanāvraskāt anāvraskābhyām anāvraskebhyaḥ
Genitiveanāvraskasya anāvraskayoḥ anāvraskānām
Locativeanāvraske anāvraskayoḥ anāvraskeṣu

Compound anāvraska -

Adverb -anāvraskam -anāvraskāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria