Declension table of ?anāvila

Deva

NeuterSingularDualPlural
Nominativeanāvilam anāvile anāvilāni
Vocativeanāvila anāvile anāvilāni
Accusativeanāvilam anāvile anāvilāni
Instrumentalanāvilena anāvilābhyām anāvilaiḥ
Dativeanāvilāya anāvilābhyām anāvilebhyaḥ
Ablativeanāvilāt anāvilābhyām anāvilebhyaḥ
Genitiveanāvilasya anāvilayoḥ anāvilānām
Locativeanāvile anāvilayoḥ anāvileṣu

Compound anāvila -

Adverb -anāvilam -anāvilāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria