Declension table of ?anāvila

Deva

MasculineSingularDualPlural
Nominativeanāvilaḥ anāvilau anāvilāḥ
Vocativeanāvila anāvilau anāvilāḥ
Accusativeanāvilam anāvilau anāvilān
Instrumentalanāvilena anāvilābhyām anāvilaiḥ anāvilebhiḥ
Dativeanāvilāya anāvilābhyām anāvilebhyaḥ
Ablativeanāvilāt anāvilābhyām anāvilebhyaḥ
Genitiveanāvilasya anāvilayoḥ anāvilānām
Locativeanāvile anāvilayoḥ anāvileṣu

Compound anāvila -

Adverb -anāvilam -anāvilāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria