Declension table of ?anāviddhā

Deva

FeminineSingularDualPlural
Nominativeanāviddhā anāviddhe anāviddhāḥ
Vocativeanāviddhe anāviddhe anāviddhāḥ
Accusativeanāviddhām anāviddhe anāviddhāḥ
Instrumentalanāviddhayā anāviddhābhyām anāviddhābhiḥ
Dativeanāviddhāyai anāviddhābhyām anāviddhābhyaḥ
Ablativeanāviddhāyāḥ anāviddhābhyām anāviddhābhyaḥ
Genitiveanāviddhāyāḥ anāviddhayoḥ anāviddhānām
Locativeanāviddhāyām anāviddhayoḥ anāviddhāsu

Adverb -anāviddham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria