Declension table of ?anāviddha

Deva

NeuterSingularDualPlural
Nominativeanāviddham anāviddhe anāviddhāni
Vocativeanāviddha anāviddhe anāviddhāni
Accusativeanāviddham anāviddhe anāviddhāni
Instrumentalanāviddhena anāviddhābhyām anāviddhaiḥ
Dativeanāviddhāya anāviddhābhyām anāviddhebhyaḥ
Ablativeanāviddhāt anāviddhābhyām anāviddhebhyaḥ
Genitiveanāviddhasya anāviddhayoḥ anāviddhānām
Locativeanāviddhe anāviddhayoḥ anāviddheṣu

Compound anāviddha -

Adverb -anāviddham -anāviddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria