Declension table of ?anāviddha

Deva

MasculineSingularDualPlural
Nominativeanāviddhaḥ anāviddhau anāviddhāḥ
Vocativeanāviddha anāviddhau anāviddhāḥ
Accusativeanāviddham anāviddhau anāviddhān
Instrumentalanāviddhena anāviddhābhyām anāviddhaiḥ anāviddhebhiḥ
Dativeanāviddhāya anāviddhābhyām anāviddhebhyaḥ
Ablativeanāviddhāt anāviddhābhyām anāviddhebhyaḥ
Genitiveanāviddhasya anāviddhayoḥ anāviddhānām
Locativeanāviddhe anāviddhayoḥ anāviddheṣu

Compound anāviddha -

Adverb -anāviddham -anāviddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria