Declension table of ?anāveditā

Deva

FeminineSingularDualPlural
Nominativeanāveditā anāvedite anāveditāḥ
Vocativeanāvedite anāvedite anāveditāḥ
Accusativeanāveditām anāvedite anāveditāḥ
Instrumentalanāveditayā anāveditābhyām anāveditābhiḥ
Dativeanāveditāyai anāveditābhyām anāveditābhyaḥ
Ablativeanāveditāyāḥ anāveditābhyām anāveditābhyaḥ
Genitiveanāveditāyāḥ anāveditayoḥ anāveditānām
Locativeanāveditāyām anāveditayoḥ anāveditāsu

Adverb -anāveditam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria