Declension table of ?anāvedita

Deva

NeuterSingularDualPlural
Nominativeanāveditam anāvedite anāveditāni
Vocativeanāvedita anāvedite anāveditāni
Accusativeanāveditam anāvedite anāveditāni
Instrumentalanāveditena anāveditābhyām anāveditaiḥ
Dativeanāveditāya anāveditābhyām anāveditebhyaḥ
Ablativeanāveditāt anāveditābhyām anāveditebhyaḥ
Genitiveanāveditasya anāveditayoḥ anāveditānām
Locativeanāvedite anāveditayoḥ anāvediteṣu

Compound anāvedita -

Adverb -anāveditam -anāveditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria