Declension table of ?anāvedita

Deva

MasculineSingularDualPlural
Nominativeanāveditaḥ anāveditau anāveditāḥ
Vocativeanāvedita anāveditau anāveditāḥ
Accusativeanāveditam anāveditau anāveditān
Instrumentalanāveditena anāveditābhyām anāveditaiḥ anāveditebhiḥ
Dativeanāveditāya anāveditābhyām anāveditebhyaḥ
Ablativeanāveditāt anāveditābhyām anāveditebhyaḥ
Genitiveanāveditasya anāveditayoḥ anāveditānām
Locativeanāvedite anāveditayoḥ anāvediteṣu

Compound anāvedita -

Adverb -anāveditam -anāveditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria