Declension table of ?anāvṛttibhaya

Deva

NeuterSingularDualPlural
Nominativeanāvṛttibhayam anāvṛttibhaye anāvṛttibhayāni
Vocativeanāvṛttibhaya anāvṛttibhaye anāvṛttibhayāni
Accusativeanāvṛttibhayam anāvṛttibhaye anāvṛttibhayāni
Instrumentalanāvṛttibhayena anāvṛttibhayābhyām anāvṛttibhayaiḥ
Dativeanāvṛttibhayāya anāvṛttibhayābhyām anāvṛttibhayebhyaḥ
Ablativeanāvṛttibhayāt anāvṛttibhayābhyām anāvṛttibhayebhyaḥ
Genitiveanāvṛttibhayasya anāvṛttibhayayoḥ anāvṛttibhayānām
Locativeanāvṛttibhaye anāvṛttibhayayoḥ anāvṛttibhayeṣu

Compound anāvṛttibhaya -

Adverb -anāvṛttibhayam -anāvṛttibhayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria