Declension table of ?anāvṛttibhaya

Deva

MasculineSingularDualPlural
Nominativeanāvṛttibhayaḥ anāvṛttibhayau anāvṛttibhayāḥ
Vocativeanāvṛttibhaya anāvṛttibhayau anāvṛttibhayāḥ
Accusativeanāvṛttibhayam anāvṛttibhayau anāvṛttibhayān
Instrumentalanāvṛttibhayena anāvṛttibhayābhyām anāvṛttibhayaiḥ anāvṛttibhayebhiḥ
Dativeanāvṛttibhayāya anāvṛttibhayābhyām anāvṛttibhayebhyaḥ
Ablativeanāvṛttibhayāt anāvṛttibhayābhyām anāvṛttibhayebhyaḥ
Genitiveanāvṛttibhayasya anāvṛttibhayayoḥ anāvṛttibhayānām
Locativeanāvṛttibhaye anāvṛttibhayayoḥ anāvṛttibhayeṣu

Compound anāvṛttibhaya -

Adverb -anāvṛttibhayam -anāvṛttibhayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria