Declension table of anāvṛtti

Deva

FeminineSingularDualPlural
Nominativeanāvṛttiḥ anāvṛttī anāvṛttayaḥ
Vocativeanāvṛtte anāvṛttī anāvṛttayaḥ
Accusativeanāvṛttim anāvṛttī anāvṛttīḥ
Instrumentalanāvṛttyā anāvṛttibhyām anāvṛttibhiḥ
Dativeanāvṛttyai anāvṛttaye anāvṛttibhyām anāvṛttibhyaḥ
Ablativeanāvṛttyāḥ anāvṛtteḥ anāvṛttibhyām anāvṛttibhyaḥ
Genitiveanāvṛttyāḥ anāvṛtteḥ anāvṛttyoḥ anāvṛttīnām
Locativeanāvṛttyām anāvṛttau anāvṛttyoḥ anāvṛttiṣu

Compound anāvṛtti -

Adverb -anāvṛtti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria