Declension table of ?anāvṛttā

Deva

FeminineSingularDualPlural
Nominativeanāvṛttā anāvṛtte anāvṛttāḥ
Vocativeanāvṛtte anāvṛtte anāvṛttāḥ
Accusativeanāvṛttām anāvṛtte anāvṛttāḥ
Instrumentalanāvṛttayā anāvṛttābhyām anāvṛttābhiḥ
Dativeanāvṛttāyai anāvṛttābhyām anāvṛttābhyaḥ
Ablativeanāvṛttāyāḥ anāvṛttābhyām anāvṛttābhyaḥ
Genitiveanāvṛttāyāḥ anāvṛttayoḥ anāvṛttānām
Locativeanāvṛttāyām anāvṛttayoḥ anāvṛttāsu

Adverb -anāvṛttam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria