Declension table of anāvṛtta

Deva

MasculineSingularDualPlural
Nominativeanāvṛttaḥ anāvṛttau anāvṛttāḥ
Vocativeanāvṛtta anāvṛttau anāvṛttāḥ
Accusativeanāvṛttam anāvṛttau anāvṛttān
Instrumentalanāvṛttena anāvṛttābhyām anāvṛttaiḥ anāvṛttebhiḥ
Dativeanāvṛttāya anāvṛttābhyām anāvṛttebhyaḥ
Ablativeanāvṛttāt anāvṛttābhyām anāvṛttebhyaḥ
Genitiveanāvṛttasya anāvṛttayoḥ anāvṛttānām
Locativeanāvṛtte anāvṛttayoḥ anāvṛtteṣu

Compound anāvṛtta -

Adverb -anāvṛttam -anāvṛttāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria