Declension table of anāvṛta

Deva

NeuterSingularDualPlural
Nominativeanāvṛtam anāvṛte anāvṛtāni
Vocativeanāvṛta anāvṛte anāvṛtāni
Accusativeanāvṛtam anāvṛte anāvṛtāni
Instrumentalanāvṛtena anāvṛtābhyām anāvṛtaiḥ
Dativeanāvṛtāya anāvṛtābhyām anāvṛtebhyaḥ
Ablativeanāvṛtāt anāvṛtābhyām anāvṛtebhyaḥ
Genitiveanāvṛtasya anāvṛtayoḥ anāvṛtānām
Locativeanāvṛte anāvṛtayoḥ anāvṛteṣu

Compound anāvṛta -

Adverb -anāvṛtam -anāvṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria