Declension table of ?anātyantika

Deva

MasculineSingularDualPlural
Nominativeanātyantikaḥ anātyantikau anātyantikāḥ
Vocativeanātyantika anātyantikau anātyantikāḥ
Accusativeanātyantikam anātyantikau anātyantikān
Instrumentalanātyantikena anātyantikābhyām anātyantikaiḥ anātyantikebhiḥ
Dativeanātyantikāya anātyantikābhyām anātyantikebhyaḥ
Ablativeanātyantikāt anātyantikābhyām anātyantikebhyaḥ
Genitiveanātyantikasya anātyantikayoḥ anātyantikānām
Locativeanātyantike anātyantikayoḥ anātyantikeṣu

Compound anātyantika -

Adverb -anātyantikam -anātyantikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria