Declension table of ?anātmavat

Deva

MasculineSingularDualPlural
Nominativeanātmavān anātmavantau anātmavantaḥ
Vocativeanātmavan anātmavantau anātmavantaḥ
Accusativeanātmavantam anātmavantau anātmavataḥ
Instrumentalanātmavatā anātmavadbhyām anātmavadbhiḥ
Dativeanātmavate anātmavadbhyām anātmavadbhyaḥ
Ablativeanātmavataḥ anātmavadbhyām anātmavadbhyaḥ
Genitiveanātmavataḥ anātmavatoḥ anātmavatām
Locativeanātmavati anātmavatoḥ anātmavatsu

Compound anātmavat -

Adverb -anātmavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria