Declension table of ?anātmatā

Deva

FeminineSingularDualPlural
Nominativeanātmatā anātmate anātmatāḥ
Vocativeanātmate anātmate anātmatāḥ
Accusativeanātmatām anātmate anātmatāḥ
Instrumentalanātmatayā anātmatābhyām anātmatābhiḥ
Dativeanātmatāyai anātmatābhyām anātmatābhyaḥ
Ablativeanātmatāyāḥ anātmatābhyām anātmatābhyaḥ
Genitiveanātmatāyāḥ anātmatayoḥ anātmatānām
Locativeanātmatāyām anātmatayoḥ anātmatāsu

Adverb -anātmatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria