Declension table of ?anātmapratyavekṣā

Deva

FeminineSingularDualPlural
Nominativeanātmapratyavekṣā anātmapratyavekṣe anātmapratyavekṣāḥ
Vocativeanātmapratyavekṣe anātmapratyavekṣe anātmapratyavekṣāḥ
Accusativeanātmapratyavekṣām anātmapratyavekṣe anātmapratyavekṣāḥ
Instrumentalanātmapratyavekṣayā anātmapratyavekṣābhyām anātmapratyavekṣābhiḥ
Dativeanātmapratyavekṣāyai anātmapratyavekṣābhyām anātmapratyavekṣābhyaḥ
Ablativeanātmapratyavekṣāyāḥ anātmapratyavekṣābhyām anātmapratyavekṣābhyaḥ
Genitiveanātmapratyavekṣāyāḥ anātmapratyavekṣayoḥ anātmapratyavekṣāṇām
Locativeanātmapratyavekṣāyām anātmapratyavekṣayoḥ anātmapratyavekṣāsu

Adverb -anātmapratyavekṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria