Declension table of ?anātmanīna

Deva

NeuterSingularDualPlural
Nominativeanātmanīnam anātmanīne anātmanīnāni
Vocativeanātmanīna anātmanīne anātmanīnāni
Accusativeanātmanīnam anātmanīne anātmanīnāni
Instrumentalanātmanīnena anātmanīnābhyām anātmanīnaiḥ
Dativeanātmanīnāya anātmanīnābhyām anātmanīnebhyaḥ
Ablativeanātmanīnāt anātmanīnābhyām anātmanīnebhyaḥ
Genitiveanātmanīnasya anātmanīnayoḥ anātmanīnānām
Locativeanātmanīne anātmanīnayoḥ anātmanīneṣu

Compound anātmanīna -

Adverb -anātmanīnam -anātmanīnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria