Declension table of anātman

Deva

NeuterSingularDualPlural
Nominativeanātma anātmanī anātmāni
Vocativeanātman anātma anātmanī anātmāni
Accusativeanātma anātmanī anātmāni
Instrumentalanātmanā anātmabhyām anātmabhiḥ
Dativeanātmane anātmabhyām anātmabhyaḥ
Ablativeanātmanaḥ anātmabhyām anātmabhyaḥ
Genitiveanātmanaḥ anātmanoḥ anātmanām
Locativeanātmani anātmanoḥ anātmasu

Compound anātma -

Adverb -anātma -anātmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria