Declension table of anātha

Deva

MasculineSingularDualPlural
Nominativeanāthaḥ anāthau anāthāḥ
Vocativeanātha anāthau anāthāḥ
Accusativeanātham anāthau anāthān
Instrumentalanāthena anāthābhyām anāthaiḥ anāthebhiḥ
Dativeanāthāya anāthābhyām anāthebhyaḥ
Ablativeanāthāt anāthābhyām anāthebhyaḥ
Genitiveanāthasya anāthayoḥ anāthānām
Locativeanāthe anāthayoḥ anātheṣu

Compound anātha -

Adverb -anātham -anāthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria