Declension table of anātataDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | anātataḥ | anātatau | anātatāḥ |
Vocative | anātata | anātatau | anātatāḥ |
Accusative | anātatam | anātatau | anātatān |
Instrumental | anātatena | anātatābhyām | anātataiḥ |
Dative | anātatāya | anātatābhyām | anātatebhyaḥ |
Ablative | anātatāt | anātatābhyām | anātatebhyaḥ |
Genitive | anātatasya | anātatayoḥ | anātatānām |
Locative | anātate | anātatayoḥ | anātateṣu |