Declension table of ?anātapa

Deva

NeuterSingularDualPlural
Nominativeanātapam anātape anātapāni
Vocativeanātapa anātape anātapāni
Accusativeanātapam anātape anātapāni
Instrumentalanātapena anātapābhyām anātapaiḥ
Dativeanātapāya anātapābhyām anātapebhyaḥ
Ablativeanātapāt anātapābhyām anātapebhyaḥ
Genitiveanātapasya anātapayoḥ anātapānām
Locativeanātape anātapayoḥ anātapeṣu

Compound anātapa -

Adverb -anātapam -anātapāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria