Declension table of anāsvādita

Deva

NeuterSingularDualPlural
Nominativeanāsvāditam anāsvādite anāsvāditāni
Vocativeanāsvādita anāsvādite anāsvāditāni
Accusativeanāsvāditam anāsvādite anāsvāditāni
Instrumentalanāsvāditena anāsvāditābhyām anāsvāditaiḥ
Dativeanāsvāditāya anāsvāditābhyām anāsvāditebhyaḥ
Ablativeanāsvāditāt anāsvāditābhyām anāsvāditebhyaḥ
Genitiveanāsvāditasya anāsvāditayoḥ anāsvāditānām
Locativeanāsvādite anāsvāditayoḥ anāsvāditeṣu

Compound anāsvādita -

Adverb -anāsvāditam -anāsvāditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria