Declension table of ?anāsvāda

Deva

NeuterSingularDualPlural
Nominativeanāsvādam anāsvāde anāsvādāni
Vocativeanāsvāda anāsvāde anāsvādāni
Accusativeanāsvādam anāsvāde anāsvādāni
Instrumentalanāsvādena anāsvādābhyām anāsvādaiḥ
Dativeanāsvādāya anāsvādābhyām anāsvādebhyaḥ
Ablativeanāsvādāt anāsvādābhyām anāsvādebhyaḥ
Genitiveanāsvādasya anāsvādayoḥ anāsvādānām
Locativeanāsvāde anāsvādayoḥ anāsvādeṣu

Compound anāsvāda -

Adverb -anāsvādam -anāsvādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria