Declension table of ?anāsvāda

Deva

MasculineSingularDualPlural
Nominativeanāsvādaḥ anāsvādau anāsvādāḥ
Vocativeanāsvāda anāsvādau anāsvādāḥ
Accusativeanāsvādam anāsvādau anāsvādān
Instrumentalanāsvādena anāsvādābhyām anāsvādaiḥ anāsvādebhiḥ
Dativeanāsvādāya anāsvādābhyām anāsvādebhyaḥ
Ablativeanāsvādāt anāsvādābhyām anāsvādebhyaḥ
Genitiveanāsvādasya anāsvādayoḥ anāsvādānām
Locativeanāsvāde anāsvādayoḥ anāsvādeṣu

Compound anāsvāda -

Adverb -anāsvādam -anāsvādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria