Declension table of ?anāsthāna

Deva

NeuterSingularDualPlural
Nominativeanāsthānam anāsthāne anāsthānāni
Vocativeanāsthāna anāsthāne anāsthānāni
Accusativeanāsthānam anāsthāne anāsthānāni
Instrumentalanāsthānena anāsthānābhyām anāsthānaiḥ
Dativeanāsthānāya anāsthānābhyām anāsthānebhyaḥ
Ablativeanāsthānāt anāsthānābhyām anāsthānebhyaḥ
Genitiveanāsthānasya anāsthānayoḥ anāsthānānām
Locativeanāsthāne anāsthānayoḥ anāsthāneṣu

Compound anāsthāna -

Adverb -anāsthānam -anāsthānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria