Declension table of ?anāsthāna

Deva

MasculineSingularDualPlural
Nominativeanāsthānaḥ anāsthānau anāsthānāḥ
Vocativeanāsthāna anāsthānau anāsthānāḥ
Accusativeanāsthānam anāsthānau anāsthānān
Instrumentalanāsthānena anāsthānābhyām anāsthānaiḥ anāsthānebhiḥ
Dativeanāsthānāya anāsthānābhyām anāsthānebhyaḥ
Ablativeanāsthānāt anāsthānābhyām anāsthānebhyaḥ
Genitiveanāsthānasya anāsthānayoḥ anāsthānānām
Locativeanāsthāne anāsthānayoḥ anāsthāneṣu

Compound anāsthāna -

Adverb -anāsthānam -anāsthānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria