Declension table of anāstha

Deva

NeuterSingularDualPlural
Nominativeanāstham anāsthe anāsthāni
Vocativeanāstha anāsthe anāsthāni
Accusativeanāstham anāsthe anāsthāni
Instrumentalanāsthena anāsthābhyām anāsthaiḥ
Dativeanāsthāya anāsthābhyām anāsthebhyaḥ
Ablativeanāsthāt anāsthābhyām anāsthebhyaḥ
Genitiveanāsthasya anāsthayoḥ anāsthānām
Locativeanāsthe anāsthayoḥ anāstheṣu

Compound anāstha -

Adverb -anāstham -anāsthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria