Declension table of ?anāsādya

Deva

NeuterSingularDualPlural
Nominativeanāsādyam anāsādye anāsādyāni
Vocativeanāsādya anāsādye anāsādyāni
Accusativeanāsādyam anāsādye anāsādyāni
Instrumentalanāsādyena anāsādyābhyām anāsādyaiḥ
Dativeanāsādyāya anāsādyābhyām anāsādyebhyaḥ
Ablativeanāsādyāt anāsādyābhyām anāsādyebhyaḥ
Genitiveanāsādyasya anāsādyayoḥ anāsādyānām
Locativeanāsādye anāsādyayoḥ anāsādyeṣu

Compound anāsādya -

Adverb -anāsādyam -anāsādyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria