Declension table of ?anāsāditavigrahā

Deva

FeminineSingularDualPlural
Nominativeanāsāditavigrahā anāsāditavigrahe anāsāditavigrahāḥ
Vocativeanāsāditavigrahe anāsāditavigrahe anāsāditavigrahāḥ
Accusativeanāsāditavigrahām anāsāditavigrahe anāsāditavigrahāḥ
Instrumentalanāsāditavigrahayā anāsāditavigrahābhyām anāsāditavigrahābhiḥ
Dativeanāsāditavigrahāyai anāsāditavigrahābhyām anāsāditavigrahābhyaḥ
Ablativeanāsāditavigrahāyāḥ anāsāditavigrahābhyām anāsāditavigrahābhyaḥ
Genitiveanāsāditavigrahāyāḥ anāsāditavigrahayoḥ anāsāditavigrahāṇām
Locativeanāsāditavigrahāyām anāsāditavigrahayoḥ anāsāditavigrahāsu

Adverb -anāsāditavigraham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria