Declension table of ?anāsādita

Deva

MasculineSingularDualPlural
Nominativeanāsāditaḥ anāsāditau anāsāditāḥ
Vocativeanāsādita anāsāditau anāsāditāḥ
Accusativeanāsāditam anāsāditau anāsāditān
Instrumentalanāsāditena anāsāditābhyām anāsāditaiḥ anāsāditebhiḥ
Dativeanāsāditāya anāsāditābhyām anāsāditebhyaḥ
Ablativeanāsāditāt anāsāditābhyām anāsāditebhyaḥ
Genitiveanāsāditasya anāsāditayoḥ anāsāditānām
Locativeanāsādite anāsāditayoḥ anāsāditeṣu

Compound anāsādita -

Adverb -anāsāditam -anāsāditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria