Declension table of ?anāryatva

Deva

NeuterSingularDualPlural
Nominativeanāryatvam anāryatve anāryatvāni
Vocativeanāryatva anāryatve anāryatvāni
Accusativeanāryatvam anāryatve anāryatvāni
Instrumentalanāryatvena anāryatvābhyām anāryatvaiḥ
Dativeanāryatvāya anāryatvābhyām anāryatvebhyaḥ
Ablativeanāryatvāt anāryatvābhyām anāryatvebhyaḥ
Genitiveanāryatvasya anāryatvayoḥ anāryatvānām
Locativeanāryatve anāryatvayoḥ anāryatveṣu

Compound anāryatva -

Adverb -anāryatvam -anāryatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria