Declension table of ?anāryajuṣṭā

Deva

FeminineSingularDualPlural
Nominativeanāryajuṣṭā anāryajuṣṭe anāryajuṣṭāḥ
Vocativeanāryajuṣṭe anāryajuṣṭe anāryajuṣṭāḥ
Accusativeanāryajuṣṭām anāryajuṣṭe anāryajuṣṭāḥ
Instrumentalanāryajuṣṭayā anāryajuṣṭābhyām anāryajuṣṭābhiḥ
Dativeanāryajuṣṭāyai anāryajuṣṭābhyām anāryajuṣṭābhyaḥ
Ablativeanāryajuṣṭāyāḥ anāryajuṣṭābhyām anāryajuṣṭābhyaḥ
Genitiveanāryajuṣṭāyāḥ anāryajuṣṭayoḥ anāryajuṣṭānām
Locativeanāryajuṣṭāyām anāryajuṣṭayoḥ anāryajuṣṭāsu

Adverb -anāryajuṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria