Declension table of anāryajuṣṭa

Deva

NeuterSingularDualPlural
Nominativeanāryajuṣṭam anāryajuṣṭe anāryajuṣṭāni
Vocativeanāryajuṣṭa anāryajuṣṭe anāryajuṣṭāni
Accusativeanāryajuṣṭam anāryajuṣṭe anāryajuṣṭāni
Instrumentalanāryajuṣṭena anāryajuṣṭābhyām anāryajuṣṭaiḥ
Dativeanāryajuṣṭāya anāryajuṣṭābhyām anāryajuṣṭebhyaḥ
Ablativeanāryajuṣṭāt anāryajuṣṭābhyām anāryajuṣṭebhyaḥ
Genitiveanāryajuṣṭasya anāryajuṣṭayoḥ anāryajuṣṭānām
Locativeanāryajuṣṭe anāryajuṣṭayoḥ anāryajuṣṭeṣu

Compound anāryajuṣṭa -

Adverb -anāryajuṣṭam -anāryajuṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria