Declension table of ?anārogya

Deva

MasculineSingularDualPlural
Nominativeanārogyaḥ anārogyau anārogyāḥ
Vocativeanārogya anārogyau anārogyāḥ
Accusativeanārogyam anārogyau anārogyān
Instrumentalanārogyeṇa anārogyābhyām anārogyaiḥ anārogyebhiḥ
Dativeanārogyāya anārogyābhyām anārogyebhyaḥ
Ablativeanārogyāt anārogyābhyām anārogyebhyaḥ
Genitiveanārogyasya anārogyayoḥ anārogyāṇām
Locativeanārogye anārogyayoḥ anārogyeṣu

Compound anārogya -

Adverb -anārogyam -anārogyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria