Declension table of ?anārambhaṇa

Deva

NeuterSingularDualPlural
Nominativeanārambhaṇam anārambhaṇe anārambhaṇāni
Vocativeanārambhaṇa anārambhaṇe anārambhaṇāni
Accusativeanārambhaṇam anārambhaṇe anārambhaṇāni
Instrumentalanārambhaṇena anārambhaṇābhyām anārambhaṇaiḥ
Dativeanārambhaṇāya anārambhaṇābhyām anārambhaṇebhyaḥ
Ablativeanārambhaṇāt anārambhaṇābhyām anārambhaṇebhyaḥ
Genitiveanārambhaṇasya anārambhaṇayoḥ anārambhaṇānām
Locativeanārambhaṇe anārambhaṇayoḥ anārambhaṇeṣu

Compound anārambhaṇa -

Adverb -anārambhaṇam -anārambhaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria