Declension table of ?anārambhaṇa

Deva

MasculineSingularDualPlural
Nominativeanārambhaṇaḥ anārambhaṇau anārambhaṇāḥ
Vocativeanārambhaṇa anārambhaṇau anārambhaṇāḥ
Accusativeanārambhaṇam anārambhaṇau anārambhaṇān
Instrumentalanārambhaṇena anārambhaṇābhyām anārambhaṇaiḥ anārambhaṇebhiḥ
Dativeanārambhaṇāya anārambhaṇābhyām anārambhaṇebhyaḥ
Ablativeanārambhaṇāt anārambhaṇābhyām anārambhaṇebhyaḥ
Genitiveanārambhaṇasya anārambhaṇayoḥ anārambhaṇānām
Locativeanārambhaṇe anārambhaṇayoḥ anārambhaṇeṣu

Compound anārambhaṇa -

Adverb -anārambhaṇam -anārambhaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria