Declension table of ?anārabhyatva

Deva

NeuterSingularDualPlural
Nominativeanārabhyatvam anārabhyatve anārabhyatvāni
Vocativeanārabhyatva anārabhyatve anārabhyatvāni
Accusativeanārabhyatvam anārabhyatve anārabhyatvāni
Instrumentalanārabhyatvena anārabhyatvābhyām anārabhyatvaiḥ
Dativeanārabhyatvāya anārabhyatvābhyām anārabhyatvebhyaḥ
Ablativeanārabhyatvāt anārabhyatvābhyām anārabhyatvebhyaḥ
Genitiveanārabhyatvasya anārabhyatvayoḥ anārabhyatvānām
Locativeanārabhyatve anārabhyatvayoḥ anārabhyatveṣu

Compound anārabhyatva -

Adverb -anārabhyatvam -anārabhyatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria