Declension table of ?anārabhyādhīta

Deva

NeuterSingularDualPlural
Nominativeanārabhyādhītam anārabhyādhīte anārabhyādhītāni
Vocativeanārabhyādhīta anārabhyādhīte anārabhyādhītāni
Accusativeanārabhyādhītam anārabhyādhīte anārabhyādhītāni
Instrumentalanārabhyādhītena anārabhyādhītābhyām anārabhyādhītaiḥ
Dativeanārabhyādhītāya anārabhyādhītābhyām anārabhyādhītebhyaḥ
Ablativeanārabhyādhītāt anārabhyādhītābhyām anārabhyādhītebhyaḥ
Genitiveanārabhyādhītasya anārabhyādhītayoḥ anārabhyādhītānām
Locativeanārabhyādhīte anārabhyādhītayoḥ anārabhyādhīteṣu

Compound anārabhyādhīta -

Adverb -anārabhyādhītam -anārabhyādhītāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria